Dr Chetana Pandey
Sanskrit
Kalidas

जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्यकल्पद्रुमाकल्प-कादम्बकान्तार-वासप्रिये, कृत्तिवासप्रिये, सर्वलोकप्रिये !

सादरारब्ध-संगीत-संभावना-संभ्रमालोल-नीपस्रगाबद्ध-चूलीसनाथत्रिके, सानुमत्पुत्रिके !


शेखरीभूत-शीतांशुरेखा-मयूखावलीबद्ध-सुस्निग्ध-नीलालकश्रेणि-शृंगारिते, लोकसंभाविते !

कामलीला-धनुस्सन्निभ-भ्रूलतापुष्प-सन्दोह-सन्देहकृल्लोचने, वाक्सुधासेचने, चारुगोरचनापङ्क-केलीललामाभिरामे, सुरामे! रमे!


प्रोल्लसद्बालिका-मौक्तिकश्रेणिका-चन्द्रिकामण्डलोद्भासि-लावण्य-गण्डस्थलन्यस्त-कस्तूरिकापत्ररेखा-समुद्भूत-सौरभ्य-संभ्रान्त-भृङ्गांगनागीत-सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे! भास्वरे!

वल्लकीवादन-प्रक्रियालोल-तालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते, सिद्धसम्मानिते !


दिव्यहाला-मदोद्वेल-हेलालसच्चक्षुरान्दोलनश्री-समाक्षिप्त-कर्णैकनीलोत्पले ! श्यामले, पूरिताशेषलोकाभिवाञ्छाफले ! निर्मले श्रीफले!

स्वेदबिन्दूल्लसत्-फाललावण्य-निष्यन्द-सन्दोह-सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके! सर्वसिद्ध्यात्मिके !


मुग्धमन्दस्मितोदार-वक्त्रस्फुरत्-पूगतांबूलकर्पुरखण्डोत्करे! ज्ञानमुद्राकरे! श्रीकरे! पद्मभास्वत्करे!


कुन्द्पुष्पद्युति-स्निग्धदन्तावली-निर्मलालोलकल्लोल-सम्मेलन-स्मेर-शोणाधरे ! चारुवीणाधरे ! पक्वबिंबाधरे !

जगन्मातृके! पाहि मां, पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः `